Categories
Yog ( Formulations )

Mahalakshaadi Tail (महालाक्षादि तैल) : Medicine

लाक्षारसाढके प्रस्थं तैलस्य विपचेद्भिषक् । मस्त्वाढकसमायुक्तं पिष्टा चात्र समाहरेत्। शतपुष्यां हरिद्रां च मूर्वा कुष्ठं हरेणुकम्। कटुकां मधुकं रास्नामश्वगन्यां च दारु च। मुस्तकं चन्दनं चैव पृथगक्षसमानकैः। द्रव्यैरेतैस्तु तत्सिद्धमभ्यङ्गामारुतापहम्। विषमाख्यान् ज्वरान् सर्वान् आश्वेव प्रशमं नयेत्। कासं श्वासं प्रतिश्यायं कण्डूदौर्गय्यगौरवम्। त्रिकपृष्ठकटीशूलं गात्राणां कुट्टनं तथा। पापालक्ष्मीप्रशमनं सर्वग्रहनिवारणम्। अश्विम्यां निर्मितं श्रेष्ठं तैलं लाक्षादिकं महत्। लाक्षायाःषड्गुणं तोयं दत्वा विंशतिवारकम्। परित्राव्य जलं ग्राह्यं किंवा क्वार्थ्यं यथोदितम् ॥

Mahalakshaadi tail

द्रव्य :- जल ( 6 आढक ), लाक्षा रस ( 1 आढक), तिल तैल ( 1 प्रस्थ ),‌ दही मस्तु ( 1 आढक ), शतपुष्पा, हरिद्रा, मूर्वा, कुष्ठ, हरेणु, कटुका, मधुयष्टि, रास्ना, अश्वगंधा, देवदारु, मुस्तक, चंदन ( प्रत्येक द्रव्य 1 अक्ष )

विधि :– उपर्युक्त द्रव्यों को लेकर तैल पाक विधि से तैल को सिद्ध करके उपयोग में ले।

उपयोग :- विषम ज्वर, सर्व ज्वर, कास, श्वास, प्रतिश्याय, कंडु, दुर्गन्ध, गौरव, त्रिक – कटी शूल, पाप, अलक्ष्मी, सर्व ग्रह बढ़ा

प्रथम बनाने वाले :- अश्वनी कुमार

Leave a Reply