इस योग में गुग्गुलु व शर्करा की मात्रा समान होने से इसे समशर्करा गुग्गुलु ( Samsharkra Guggulu ) की संज्ञा दी गई है। यावशूकसुरदारुसैन्यवं मुस्तकत्रुटिवचायमानिकाः । व्योषदीप्यकनिशाफलत्रिकं जीरकद्वयविडङ्गचित्रकम् ॥ कार्षिकं सुमसृणं सुयोजितं संयुतं पुरगलैश्च पञ्जभिः । शर्करां पुरसमां सुपेषयेतप्तसर्पिषि विनिक्षिपेत्तः ॥ वातरक्तमुदरं भगन्दरं प्लीहयक्ष्मविषमज्वरं गरम् । श्वित्रकुष्ठमखिलव्रणानयं चित्तविभ्रमगदांश्च दारुणान् ॥ गृध्रसीं च गुदजाग्निमन्दतांहन्ति कोष्ठजनितं महागदम् […]
