Categories
Gugulu Yog ( Formulations )

Shiva Guggulu | शिवा गुग्गुलु : Ingredients, Uses, Dosage

‘शिव’ का अर्थ ही परम अर्थात श्रेष्ठ होता है। अर्थात रोगों पर विजय प्राप्ति की यह श्रेष्ठ औषधि होने से इसे ‘शिव’ नाम दिया गया है। आ‍‍मवात, कटीशूल, गृध्रसी, क्रोष्टुशीर्ष आदि रोगों का नाश करने के लिए “शिवा गुग्गुलु (Shiva Guggulu)” से अच्छी कोई दूसरी औषधि नहीं है। शिवाबिभीतामलकीफलानां प्रत्येकशो मुष्टिचतुष्टयञ्च।तोयाढके तत्क्वथितम् विधाय। पादावशेषे त्तववतारणीयम्॥१९१॥ […]

Categories
Gugulu

Vyadhishardul Guggulu | व्याधिशार्दूलगुग्गुलु Ingredients, Benefits

त्रिफलायाः पलान्यष्टी प्रत्येकं बीजवर्जितम् । कटुतैलं द्विपलं च गुग्गुलुं दोलाशोधितम् ॥१६८॥ साद्धांढकजले पक्त्वा पादशेरषं पुनः पचेत् चूर्णीकृत्य क्षिपेत्सिद्धे पृथक्कर्षाद्दसम्मितम् ॥१६९। त्रिकटुत्रिफलामुस्तं विडङ्गामलकानि च गुइच्यग्नित्रिवृद्न्ती चवीशूरणमाणाकम् ॥१७०। सार्ध्दशतदव्यं दद्याच्चुर्णितं कानकं फलम् रसगन्धकलौहाभ्रं प्रत्येकं कर्षसम्मितम्॥१७२। ततो माषद्वयं जग्ध्वा प्रातरुष्णोदकं पिबेत् । अग्निं च कुरुते दीप्तं वयोबलविवर्द्धनम् ॥१७२॥ अशोऽश्परीमूत्रकृच्छु शिरोवाताम्लपित्तनुत् कार्स पञ्चविध श्वास दाहोदरभगन्दरम् ॥१७३॥ शीथान्त्रवृद्धितिमिर्रं श्लीपदं प्लीहकामलम् […]

Categories
Gugulu

Trikantakadi Guggulu | त्रिकण्टकादि गुग्गुलु : Ingredients, Uses

Meaning behind its Name :- गोक्षुर का एक नाम ‘त्रिकंठक’ है और सर्व प्रथम इस योग में गोक्षुर ( त्रिकंठक ) का उपयोग है उसके बाद में अन्य द्रव्य इसलिए इस योग का नाम त्रिकण्टकादि गुग्गुलु (Trikantakadi Guggulu) हुआ है। यह योग विशेष रूप से वीर्य रोग ( 8 ) में उपयोग में आता है। […]

Categories
Gugulu

Vatari Guggulu | वातारि गुग्गुलु – Benefits, Uses, Dosage

वात, त्रिदोषों में से एक दोष है व ‘आरि’ का अर्थ होता है- शत्रु, जब इन दोनों शब्दों को मिला देते है। तो अर्थ बनता है — “वात का शत्रु”। इस योग में प्रधान रूप से गुग्गुलु होने की वज़ह से वातारि गुग्गुलु (Vatari Guggulu) नाम बना। वातारितैलसंयुक्तं गन्धकं पुरसंयुतम्। फलत्रययुतं कृत्वा पिट्टयित्वा चिरं रुजि […]

Categories
Gugulu

Vidangaadi Guggulu | विडङ्गादि गुग्गुलु – it’s Preparation and Uses

इस गुग्गुलु में वाय विडंग व गुग्गुलु के प्रधान होने के साथ, अन्य द्रव्योट के होने की वजह से इसका नाम आचार्यों ने विडङ्गादि गुग्गुलु ( Vidangaadi Guggulu ) रखा। विडङ्गत्रिफलाव्योषचूर्ण गुग्गुलुना समम्। सर्पिषा वटिकां कुर्यात्स्वादेद्वा हितभोजनः। दुष्टवणापचीमेहकुष्टनाडीविशोधनः (आरग्वधादिवर्तिः) आरग्वधनिशाकोलचूर्णाज्यक्षोद्रसंयुता। सूत्रवर्तिर्वणे योज्या शोधनी गति नाशिनी (गुग्गुल वादिलेपः) गुग्गुलुस्त्रिफलाव्योधैः समांशैश्षान्य-योजितः। नाडीदुष्टवणं चापि जयेदपि भगन्दरम्॥ ( बसव. […]

Categories
Gugulu

Amrita Guggulu | अमृता गुग्गुलु – it’s preparation and uses

गुडूची (अमृता) व गुग्गुलु इस योग के मुख्य द्रव्य होने से इस योग को अमृता गुग्गुलु ( Amrita guggulu ) कहा जाता है। प्रस्थमेकं गुडुच्याश्च अर्द्प्रस्थं च गुग्गुलोः । प्रत्येकं त्रिफलायास्तु तत्प्रमाणं विनिर्दिशेत । सर्वमेकत्र सङ्कट्य क्वाथयेन्नल्वणेऽम्भसि ॥ पादशेषं परिस्ाव्य कषायं प्राहयेद्धिषक् । पुनः पर्चत्कयायन्तु यावत्सान्द्रत्वमागतम् ॥ दन्तीव्योषविडङ्गानि गुडूचीत्रिफलात्वचः ततःश्चान्द्धपलं चूर्णं गृहीयाच्च प्रतिप्रति ।।कर्षन्तु त्रिवृतायाश्च […]

Categories
Gugulu

Saptang Guggulu | सप्ताङ्ग गुग्गुलु – its preparation and uses

इस गुग्गुलु का निर्माण करने के लिए सात द्रव्यों का प्रयोग किया जाता है, अतः इसे सप्तांग गुग्गुलु ( Saptang Guggulu ) की संज्ञा दी गई है गुग्गुलुत्रिफलाव्योषैः समांशैराज्ययोजितैः । अक्षप्रमाणं गुटिकां खादेदेकामतन्द्रिः ॥ नाडी दुष्टवणं शूलमुदावर्त्त भगन्दरम् । गुल्मञ्च गुदजान्हन्यात्पक्षिराट् पन्नगानिव ॥ ( भाव प्रकाश मध्यम नाड़ी व्रण 49/30-31 ) सामग्री- शुद्ध गुग्गुलु (Commiphora […]

Categories
Gugulu

Samsharkra Guggulu | समशर्करा गुग्गुलु – Ingredients, Uses

इस योग में गुग्गुलु व शर्करा की मात्रा समान होने से इसे समशर्करा गुग्गुलु ( Samsharkra Guggulu ) की संज्ञा दी गई है। यावशूकसुरदारुसैन्यवं मुस्तकत्रुटिवचायमानिकाः । व्योषदीप्यकनिशाफलत्रिकं जीरकद्वयविडङ्गचित्रकम् ॥ कार्षिकं सुमसृणं सुयोजितं संयुतं पुरगलैश्च पञ्जभिः । शर्करां पुरसमां सुपेषयेतप्तसर्पिषि विनिक्षिपेत्तः ॥ वातरक्तमुदरं भगन्दरं प्लीहयक्ष्मविषमज्वरं गरम् । श्वित्रकुष्ठमखिलव्रणानयं चित्तविभ्रमगदांश्च दारुणान् ॥ गृध्रसीं च गुदजाग्निमन्दतांहन्ति कोष्ठजनितं महागदम् […]

Categories
Gugulu

Pathyaadi Guggulu | पथ्यादी गुग्गुलु – Preparation and Uses

पथ्याबिभीतामलकीफलानां शतं क्रमेण द्विगुणाभिवृद्धम् । प्रस्थेन युक्तञ्च पलङ्कषाणां द्रोणे जले संस्थितमेकरात्रम् ॥ अर्धावशिष्टं क्वथितं कषायं भाण्डे पचेत् पुनरेव लौहे। अमूनि वह्नेरवतार्य दद्याद् द्रव्याणि सञ्चूर्ण्य पलार्द्धकानि ॥विडङ्गदन्तीत्रिफलागुडूचीकृष्णात्रिवृन्नागरकोषणानि यथेष्टचेष्टस्य नरस्य शीघ्रं हिमाम्बुपानानि च भोजनानि ॥ निषेव्यमाणो निहन्ति रोमांस गृध्रसी नूतनखञ्जताञ्च।। प्लीहानमुग्रं जठराग्निगुल्मं पाण्डुत्वकण्डूवमिवातरक्तम् ॥ पथ्यादिको गुग्गुलुरेष नाम्ना ख्यातः क्षितावप्रमितप्रभावः । बलेन नागिन समं मनुष्यं जवेन कुर्याततरगेण तुल्यम् […]

Categories
Gugulu

Kshatshukra Guggulu | क्षतशुक्रहर गुग्गुलु – Ingredients and Uses

अयःसयष्टित्रिफलाकणानां चूर्णानि तुल्यानि पुरेण नित्यम्।सर्पिर्मधुभ्यां सह भक्षितानि शुक्राणि काचानि निहन्ति शीघ्रम् ।। ( रसचंडांशु ) सामग्री :- लौह भस्म (Calcined iron) मुलेठी चूर्ण (Glycyrriza glabra) त्रिफला चूर्ण (Terminalia chebula, Terminalia bellirica, Phyllanthus emblica) पिप्पली चूर्ण (Piper longum) शुद्ध गुग्गुलु (Commiphora wightii) विधि- लौह भस्म, मुलेठी, त्रिफला, पिप्पली – इन सभी द्रव्यों का सम भाग कपड़छन […]