Categories
Gugulu

Trikantakadi Guggulu | त्रिकण्टकादि गुग्गुलु : Ingredients, Uses

Meaning behind its Name :- गोक्षुर का एक नाम ‘त्रिकंठक’ है और सर्व प्रथम इस योग में गोक्षुर ( त्रिकंठक ) का उपयोग है उसके बाद में अन्य द्रव्य इसलिए इस योग का नाम त्रिकण्टकादि गुग्गुलु (Trikantakadi Guggulu) हुआ है। यह योग विशेष रूप से वीर्य रोग ( 8 ) में उपयोग में आता है। […]

Categories
Gugulu

Kanchnar guggulu | काञ्चनार गुग्गुलु : Preparation, Benefits

काञ्चनार गुग्गुल (Kanchnar guggulu) एक आयुर्वेदिक औषधि है। यह दवा गोलियों यानी टेबलेट के रूप में बनाई जाती है। काञ्चनारत्वचो ग्राह्यं पलानां दशकं बुधैः।। त्रिफला षट्पला कार्य त्रिकटु स्यात् पल त्रयम् । पलैकं वरुणं कुर्यादेलात्वक्पत्रकं तथा। एकैकं कर्षमात्रं स्यात् सर्वाण्येकत्र चूर्णयेत्। यावच्चूर्णमिदं सर्व तावन्मात्रस्तु गुग्गुलुः।। सङ्कट्य सर्वमेकत्र पिण्डं कृत्वा च धारयेत्। गुटिकाः शाणिकाः कार्याः प्राताह्या यथोचितम्।। […]

Categories
Gugulu

Singhnad Guggulu | सिंहनाद गुग्गुलु : Ingredients, Dosage, Uses

सिंहनाद गुग्गुलु (Singhnad guggulu) एक आयुर्वेदिक औषधि है। यह आमवात की श्रेष्ठ औषध मानी जाती है। पल त्रयं कषाचस्य त्रिफला याः चूर्ण।सौगन्धिकपल ेक कौशिकस्य पलं तथा।कडवं चित्रतैलस्य सर्वमादाय यत्नतः।पाचयेत्याकविदेशः पात्रे लौहमये दृदे।।हन्ति वात तथा पित्तं श्लेष्मार्ण खज पहनता श्वास सुदुर्जयं हन्ति का्स पविधं तथा।। कुष्ठानि वातरक्तानि गुल्मशूलोदराणि चा आमवात जयदेतदपि वैद्य विवर्जितम्।। ( भै. र. […]

Categories
Gugulu

Saptavinshati Guggulu | सप्तविंशति गुग्गुल : Preparation, Uses

त्र्यूषणं त्रिफला मुस्तां विडङ्गान्यथ चित्रकम् । शट्येला पिप्पलीमूलं माक्षिकं देवदारु च।। तुम्बुरु पौष्करं मूलं चविकातिविषा तथा। द्वे हरिद्रे विडं कृष्णा यवक्षार: ससन्धैवः ।। हस्तिपिप्ल्यपामार्गा: समभागानि कारयेत्। गुग्गुलुं द्विगुणं दद्याद् गुलिकास्त्वक्षसम्मिताः।। भक्षयेत यथाकामं माक्षिकेण समन्वितम्। मधुमार्दीकमैरेयसुराशीधुसुखोदकम्।। दाडिमाम्बु यवक्षारमनुपाने प्रशस्यते। एतत्सर्वेषु गुल्मेषु प्लीह्नि सर्वोदरेषु च।। अर्शोभगन्दरे शोषे तथा क्षतक्षये। वातव्याधिषु सर्वेषु सर्वेष्वेव व्रणेषु च।। अष्टादशसु कुष्ठेषु स्त्रीणां […]

Categories
Gugulu

Kaishore Guggulu | कैशोर गुग्गुलु : Preparation and Uses

त्रिफलायास्त्रयः प्रस्थाः प्रस्थैका चामृता भवेत्।। सङ्कट्य लोहपात्रे तु सार्धद्रोणाम्बुना पचेत्। जलमर्धशृतं ज्ञात्वा गृह्णीयाद् वस्त्रगालितम्।। ततः क्वाथे क्षिपेच्छुद्धं प्रस्थ गुग्गुलं सम्मितम्। पुनः पचेदयःपात्रे दा सङ्घट्टयेन्मुहुः।। सान्द्रीभूतं च तं ज्ञात्वा गुडपाकसमाकृतिम्। चूर्णीकृत्य ततस्तत्र द्रव्याणीमानि निक्षिपेत्। त्रिफला द्विपला ज्ञेया गुडूची पलिका में। षडक्षं त्र्यूषणं प्रोक्तं विडङ्गानां पलार्धकम् । दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता। ततः पिण्डीकृतं सर्वं घृतपात्रे विनिक्षिपेत्।। […]