Categories
Gugulu

Vyadhishardul Guggulu | व्याधिशार्दूलगुग्गुलु Ingredients, Benefits

त्रिफलायाः पलान्यष्टी प्रत्येकं बीजवर्जितम् । कटुतैलं द्विपलं च गुग्गुलुं दोलाशोधितम् ॥१६८॥ साद्धांढकजले पक्त्वा पादशेरषं पुनः पचेत् चूर्णीकृत्य क्षिपेत्सिद्धे पृथक्कर्षाद्दसम्मितम् ॥१६९। त्रिकटुत्रिफलामुस्तं विडङ्गामलकानि च गुइच्यग्नित्रिवृद्न्ती चवीशूरणमाणाकम् ॥१७०। सार्ध्दशतदव्यं दद्याच्चुर्णितं कानकं फलम् रसगन्धकलौहाभ्रं प्रत्येकं कर्षसम्मितम्॥१७२। ततो माषद्वयं जग्ध्वा प्रातरुष्णोदकं पिबेत् । अग्निं च कुरुते दीप्तं वयोबलविवर्द्धनम् ॥१७२॥ अशोऽश्परीमूत्रकृच्छु शिरोवाताम्लपित्तनुत् कार्स पञ्चविध श्वास दाहोदरभगन्दरम् ॥१७३॥ शीथान्त्रवृद्धितिमिर्रं श्लीपदं प्लीहकामलम् […]

Categories
Gugulu Plants

Gugulu | Commiphora wightii Comparitive review

Botanical name :- Commiphora wightii Sym :- Commiphora mukul Family :- Burseraceae Vernicular Names :- तेलगु :- चेट्टा तमिल :- मैशक्षी, गुक्कुलु बंगाली :- मुकुल नेपाली :- गोकुल धूप Classical Mentions :- राज निघण्टु :- चंदनादि वर्ग ( 3 भेद ) हृदय दीपक निघण्टु :- द्विपाद वर्ग मदनपाल निघंटु :- कर्पूरादि वर्ग चरक संहिता :- […]