रसगन्धकताराभ्रमाक्षिकाणां पलं पलम् । लोहस्य द्विपलं चापि गुग्गुलोः पलसप्तकम् ।।मर्दयेदायसे पात्रे दण्डेनाप्यायसेन च ।कटुतैलसमायोगाद्यामद्वमतनद्रिः ।। माषमात्रप्रयोगेण गृध्रसीमवबाहुकम् । स्नायुजान् वातजांश्चान्यान् नाशयेन्रत्र संयम् ।। ( भैषज्यरत्नावली ) सामग्री- शुद्ध पारद (Mercury) – 4 तोला ~ 40 ग्राम शुद्ध गन्धक (Sulphur– 4 तोला ~ 40 ग्राम रौप्य भस्म (Calcined silver) – 4 तोला ~ 40 ग्राम अभ्रक […]
