◾बालक (अकारान्त पुल्लिंग)– सभी पुल्लिंग संंज्ञाओं के शब्दरूप (Shabdroop) इसी तरह बनेंगे। उदाहरण- राम, सुर, असुर, मानव, गज, क्षत्रिय, छात्र, शिष्य, विद्यालय, वृृक्ष, सूर्य, अश्व, आदि। विभक्ति एकवचन द्विवचन बहुवचन प्रथमा बालकः बालकौ बालकाः द्वितीया बालकम् बालकौ बालकान् तृतीया बालकेन बालकाभ्याम् बालकैः चतुर्थी बालकाय बालकाभ्याम् बालकेभ्यः पञ्चमी बालकात् बालकाभ्याम् बालकेभ्यः षष्ठी बालकस्य बालकयोः बालकानाम् सप्तमी […]
