Categories
Gugulu

Amritadi Guggulu | अमृतादि गुग्गुलु – Dosage and Uses

अमृता का अर्थ है गिलोय। अमृता व अन्य द्रव्यों के साथ गुग्गुलु के जिस योग का निर्माण किया जाता है, वह अमृतादि गुग्गुलु (Amritadi Guggulu ) है अमृतापटोल मूलत्रिकटुत्रिफलाकृमिजानाम्। कृत्वा समलवचूर्णं तत्तुल्यं गुग्गुलु र्योज्यः ।। प्रतिवासरमेकैकां गुटिकां खादेदथाक्षपरिमाणाम्। जेतुं व्रणवातास्त्रंगुल्मोदरपाण्डुशोथादीन्॥ ( बसव. 11) अमृतापटोलमूलत्रिफलात्रिकटुककृमिघ्नानाम् । समभागानां चूर्णं सर्वसमो गुग्गुलो भगः॥प्रतिवासरमेकैकां गुटिकां खादेदिहापि परिमाणाम् । जेतुं […]