Categories
Bhaishajya kalpana Yog ( Formulations )

Chitrak Haritaki | चित्रक हरीतकी : Uses, Dose, Preparation

Chitrak Haritaki is a very famous Ayurvedic medicine used in treating chronic respiratory conditions like Tuberculosis, Pneumonia, Common Cold, Cough, Bronchitis, Asthma etc. चित्रकस्यामलक्याश्च गुडूच्या दशमूलजम् । शतं शतं रसं दत्त्वा पथ्याचूर्णाढकं गुडात् ॥२५॥ शतं पचेद् घनीभूते पलद्वादशकं क्षिपेत् । व्योषत्रिजातयोः क्षारात् पलार्द्धमपरेऽहनि ॥२६॥ प्रस्थार्द्धं मधुनो दत्त्वा यथाग्न्यद्यादतन्द्रितः । वृद्धयेऽग्ने क्षयं कासं पीनसं दुस्तरं कृमीन् […]

Categories
Dravya Guna Plants

Chitrak / चित्रक – Plumbago zeylanica Comparative Review

वैज्ञानिक नाम : Plumbago zeylanicaकुल नाम : Plumbaginaceae अंग्रेजी नाम – Leadwortपर्याय – दहन, अग्नि, ब्याल, काल्मूलबंगाली – चीतामराठी – चित्रमूलपंजाबी – चित्रातेलगु – चित्र मूलमु Comparative review name :- Name भाव प्रकाश Dhanvantri मदनपाल राज  कैदेव चंदु चित्रक * * * * * * अनलनामा * पाठी * * * * व्याल * * […]