Categories
Ras Shastra

Gandhak / गंधक : Sulphur – Up Ras Varg

नाम:- संस्कृत गंधक हिंदी गन्धक English Sulphur(S) काठिन्य :- 1.5- 2.5 द्रवणांक- 119℃ क्वथनांक -444.8℃ विशिष्ट गुरुत्व- 1.9-2.1 Atomic no-16 Atomic mass- 32 .066 पर्याय:- गंधक, गन्धपाषाण, बलि, बलिवासा, शुल्वारि,पामारि, नवनीत, कुष्ठअरि। गंधक भेद:- रसार्णवकार रसेन्द्रचूड़ामणि वर्तमान समय में १.रक्तवर्ण:उत्तम १.रक्तवर्ण:शुकतुण्डनिभम:धातुवादार्थ १.आंवलासार गन्धक :internal use : उत्तम २.पीतवर्ण: मध्यम २.पीतवर्ण:शुकपिच्छनीभ्म:रसायनार्थ २.खटिका गन्धक:external use:मध्यम ३.श्वेतवर्ण:अधम ३.श्वेतवर्ण:खटिकाकर:लौहमरणार्थ […]

Categories
Ras Shastra

Shodhan of various Ayurvedic Dravya / विभिन्न द्रव्यों का शोधन

AFTER READING SHODHAN OF VARIOUS AYURVEDIC DRAVYA , READ VAIKRANT. क्षीराज्ये गन्धकं शुद्धयेत्तालं कूष्माण्डजैवैः।आरनालेन तुत्थं तु जम्बीराम्ले मनश्शिला॥मयूरतुत्थं लुङ्गाम्ले गोमूत्रेण विषं हरेत्।दन्तिबीजानि पयसा कुलुत्थेन तु माक्षिकम्॥अजामूत्रेण वैक्रान्तं टङ्कणं काञ्जिकेन तु।जम्बीराम्लेन धुत्तुरं दरदं तेन शुद्ध्यति।।तीक्ष्णं गोमूत्रकैः शुध्येन्मुण्डकं त्रिफलारसैः।कृष्णेऽरिमेदोजम्बूत्वग्रसैर्धात्रीफलस्य च॥आतपे शोषयित्वा चाप्ययो वारितरं भवेत्।गैरिकं तु गवां दुग्धे भावितं शुद्धमुच्यते।अञ्जनानि विशुद्धयन्ति भृङ्गस्वरससेचनात्॥नरमूत्रे चाखुविषं पचेदोलाख्ययन्त्रके।याममात्रं विशोष्याथ गोक्षारे भावितं शुचिः॥गोरीपाषाणकं […]

Categories
Ras Shastra Syllabus Tricks

Up Ras (उप रस) With Trick to Learn for B.A.M.S. Students

** UP RAS SANKHYA MEH 8 HAI SYLLABUS KE ACCORDING PAR ALAG ALAG ACHARYO NE ALAG ALAG BATAYE H. अंजन प्रयोग से महत्वकंक्षी आशीष का कुष्ठ टीक न होने से गैरिक की गंध ने मन को हर लिया । अंजन – अंजनमहत्वकांक्षी – कांक्षीआशीष – काशीशकुष्ठ – कंकुष्टगैरिक – गैरिकगंध – गंधकमन – मन: शिलाहर […]