Categories
Yog ( Formulations )

Hastikarnik tail (हस्तिकर्णिक तैल) : Medicine

हस्तिकर्णीबलादुस्पृड्नीलीरास्नासुरद्रुमैः। गान्धारी सहदेवी च तुलसी सिन्धुवारकः।पृथग्दशपलं क्षुण्णं जलद्रोणे विपाचयेत्। चतुर्भागावशेषेऽस्मिन् तैलं प्रस्थद्वयं क्षिपेत्। गन्धारिस्वरसं तैलं तुल्यं तक्राढकद्वयम्। लाक्षायाः स्वरसं चैव तैलं तुल्यं प्रदापयेत्। वत्सकातिविषामुस्ता रास्ना कान्ती पटोलिका। कुष्ठकैडर्यकृमिजित्पाठादाीकटुत्रयम्। पिप्पलीमूलचविकालशुनं गृहधूमकम्। पृथक्कर्ष विचूाथ शनैर्मृद्वग्निना पचेत्। यातेन रक्षश्रोताय नववस्त्रेण पेषयेत्। तत्तैलं श्रेष्ठमभ्यङ्गपानेन नवकर्मसु। शीतज्वरं निहन्त्याशु पुराणज्वरमेव च। एकाहिक द्वयाहिकं च त्र्याहिकं च चतुर्थकम्। विषमं च त्रिदोषं च […]