Categories
Rog Nidan

20 types of Cough with signs and Symptoms ( कास के 20 प्रकार )

AFTER READING 20 TYPES OF COUGH, READ PRAMEH. पूर्वकासक्षयः कासो रक्तकासश्च चिप्पिका।वातकासः पैत्तकासः क्षतकासश्च शुक्तिका॥आमकासः पाण्डुकास: कृष्णकासस्तथैव च। श्लेष्मकासो दधिकासः कासश्च श्लेष्मजिह्वकः॥ कण्ठजिह्वोपजिह्वौ च हन्ति जिह्वककासकः। ऊर्ध्वकासः श्लेष्मभङ्गः श्लेष्मकुष्ठश्च संज्ञितः।इत्येते विंशतिः कासा: वक्ष्यामि विधिवत्क्रमात्॥ (माधव निदान) कास भेद लक्षण चिकित्सा पूर्व कास जन्म प्रभृति वीर्या, सतत कास पीडन, सुबह और अन्नरॉज्ञा होने पर कास होना […]

Categories
Yog ( Formulations )

Swarn Bhupati Ras ( स्वर्ण भूपति रस ) : Medicine

शुद्धसूतं समं गन्दं मृतशुल्वं तयोः समम्। अभ्रलोहकयोर्भस्म कान्तभस्म सुवर्णजम्॥ राजतं च विषं सम्यक् पृथक्सूतसमं भवेत्। हंसपादीरसैमा दिनमेकं वटीकृतम्॥ काचकूप्यां विनिक्षिप्य मृदा संलेपयेदहिः। शुष्का सा वालुकायन्त्रे शनैर्मूद्ग्निना पचेत्॥ चतुर्गुञ्जामितं देयं पिप्पल्याद्रवेण तु॥ क्षयं त्रिदोषजं हन्ति सन्निपातांस्त्रयोदश। आमवातं धनुर्वातं शृङ्खलावातमेव च। आढ्यवातं पङ्गवातं कफवाताग्निमान्द्यनुत्। कटुवातं सर्वशूलं नाशयेन्नात्र संशयः॥ गुल्मशूलमुदावर्त ग्रहणीमतिदुस्तराम्। प्रमेहमुदरं सर्वामश्मरी मूत्रविग्रहम्॥ भगन्दरं सर्वकुष्ठं विद्रधिं महतीं […]