Categories
Dravya Guna Syllabus

Kasturi – Jangham dravya / कस्तूरी – जंघम द्रव्य

After Reading Kasturi, visit Mrigshring. कस्तूरी (Kasturi):- कपिला, पिंगला, कृष्णा कस्तूरी त्रिविधा क्रमात।नेपाल‌‌ॆऽपि च कश्मीरॆ कामरूपॆ च जयते ।। ( राज नीघंटू) कस्तूरीका रसे तिकता कटु: शालेशमनिलापहा ।उषणा बलया तथा वृष्या शीतदोर्गंद्यानाशनी । ( यादव जी)मृग नाभिमृगमद: कथितास्तू सस्त्रभित् ।कस्तूरीका च कस्तूरी वेडमुख्या च सा समृता।। कामरूपॊद्धवा कृष्णा नेपाली नीलवर्णयुक् ।काश्मीर कपिलाच्छाया कस्तूरी त्रिविधा सामृता […]