Categories
Yog ( Formulations )

Yograj Rasayana | योगराज रसायन – Ayurvedic Medicine

खदिरकदरतिनिशासनशिरीषशिशपाशाकसर्जा र्जुनजम्दूकरवीरधवामलकोमुष्ककाक्षिकबदरीवञ्चलनिम्बक रञ्जकदम्बमधूकसारान् साान कृतमालनिचुलपटोलाङ्कोल बलाविल्वकुटजकटभीपारिभद्र सहचरगृध्रनखोवरणवर्धमाना – | शौभजनाटरूषकशतावरीश्वदंष्ट्राहिमाराश्वकर्णश्रीपर्णी – स्वयंगुप्ताग्निमन्येन्द्र वारुणीकाकोदुम्बरिकामेषशृङ्गोडुण्डुक – गुल्चीवर्षाभूवायसीबृहतीद्वयरोहिणीमूर्वाशाङ्गाष्ठामूलानि च शकलयित्वा पृथक् त्रिशत्पलिकानि संझुद्य महति कटाहेऽष्ट | गुणेनाम्भसा क्वाथयेत् । अष्टभागशेष निर्यहमवतार्य परि स्राव्य च तस्मिन् सर्पिषः पल्तत्रघं विपचेद्दोषदवशेषकषा ये च विदलीकृतारुष्करसहस्रत्रयमत्रावाप्य पुनः पाचयेद्विगत स्वरसान्यरुष्कराण्यपास्य तस्मिन् स्नेहे सुचूणितानि प्रक्षिपेत्। व्याधिघातव्योषनाकुलीमार्कवार्ककाकादनीतगरकटुकाकुष्ठ – विल्वहिङगुविलङ्गचित्रकातिविषामस्तेन्द्रयवेन्द्रावारुणीरूप्य – मललोहरजोलोहकान्तरसाजनाभ्रशुकनासादेवदालीत्रिफला लाङ्गलिकोविशालाकुम्भनिकुम्भवचावाराहीमहाद्रुम कोशा तकीप्रपुन्नाट सोमपर्णीनलिकाद्वयपटोलोजातीपल्लवताप्यकार वेल्लीकूलिकाकन्दकसप्तच्छदशाङ्गाष्ठोत्पलशारिवागुल्गुलुशि […]

Categories
Yog ( Formulations )

Yograj | योगराज – Ayurvedic Medicine

शिलाजतुताप्यरूप्यायोमलाः पृथक् पञ्चपलिकास्त्रि फलादयश्च विगतघनाः पलांशाः श्लक्ष्णरजसः सितोपलापलाष्टकयुक्ताः क्षौद्रुता योगराजः। कुलत्थादियूषाशिना यथाग्न्यभ्यवहृतः समानः पूर्वेण । यक्ष्मविषविषज्वरकास श्वास अपस्मार हरश्च ॥ ( अष्टांग संग्रह चिकित्सा पांडु 18/9 ) Ingredients :- द्रव्य मात्रा शिलाजीत – mineral pitch 5 पल ~ 240 grams स्वर्ण माक्षिक 5 पल ~ 240 grams मंडूर भस्म 5 पल ~ 240 grams त्रिफला […]