Categories
Yog ( Formulations )

Yograj Rasayana | योगराज रसायन – Ayurvedic Medicine

खदिरकदरतिनिशासनशिरीषशिशपाशाकसर्जा र्जुनजम्दूकरवीरधवामलकोमुष्ककाक्षिकबदरीवञ्चलनिम्बक रञ्जकदम्बमधूकसारान् साान कृतमालनिचुलपटोलाङ्कोल बलाविल्वकुटजकटभीपारिभद्र सहचरगृध्रनखोवरणवर्धमाना – | शौभजनाटरूषकशतावरीश्वदंष्ट्राहिमाराश्वकर्णश्रीपर्णी – स्वयंगुप्ताग्निमन्येन्द्र वारुणीकाकोदुम्बरिकामेषशृङ्गोडुण्डुक – गुल्चीवर्षाभूवायसीबृहतीद्वयरोहिणीमूर्वाशाङ्गाष्ठामूलानि च शकलयित्वा पृथक् त्रिशत्पलिकानि संझुद्य महति कटाहेऽष्ट | गुणेनाम्भसा क्वाथयेत् । अष्टभागशेष निर्यहमवतार्य परि स्राव्य च तस्मिन् सर्पिषः पल्तत्रघं विपचेद्दोषदवशेषकषा ये च विदलीकृतारुष्करसहस्रत्रयमत्रावाप्य पुनः पाचयेद्विगत स्वरसान्यरुष्कराण्यपास्य तस्मिन् स्नेहे सुचूणितानि प्रक्षिपेत्। व्याधिघातव्योषनाकुलीमार्कवार्ककाकादनीतगरकटुकाकुष्ठ – विल्वहिङगुविलङ्गचित्रकातिविषामस्तेन्द्रयवेन्द्रावारुणीरूप्य – मललोहरजोलोहकान्तरसाजनाभ्रशुकनासादेवदालीत्रिफला लाङ्गलिकोविशालाकुम्भनिकुम्भवचावाराहीमहाद्रुम कोशा तकीप्रपुन्नाट सोमपर्णीनलिकाद्वयपटोलोजातीपल्लवताप्यकार वेल्लीकूलिकाकन्दकसप्तच्छदशाङ्गाष्ठोत्पलशारिवागुल्गुलुशि […]