Categories
Sanskrit Syllabus

Vyanjan Sandhi | व्यंजन सन्धि : परिभाषा, प्रकार, उदाहरण

व्यंजन का व्यंजन के साथ या स्वर के साथ संधि होने पर जो परिवर्तन होता है, वह व्यंजन संधि (Vyanjan Sandhi) कहलाता है।

1. सूत्र – मोऽनुस्वारः

अर्थ – पद के अन्त में म् से परे यदि कोई व्यंजन आ जाए तो म् को अनुस्वार (ं ) हो जाता है।

उदाहरण –

  • पुस्तकम् + पठति = पुस्तकंपठति
  • गृहम् + गच्छति = गृहंगच्छति
  • फलम् + खादति = फलंखादति
  • देवम् + वदति = देवंवदति
  • कष्टम् + सहते = कष्टंसहते
  • अन्नम् + भक्ष्यति = अन्नंभक्ष्यति

2. सूत्र – वापदान्तस्य

पदान्त म् के स्थान पर होने वाले अनुस्वार से परे यदि किसी वर्ग का कोई वर्ण हो तो उस अनुस्वार को उसी वर्ग का पांचवां वर्ण विकल्प से हो जाता है।

  • अहम् + करोमि = अहङ्करोमि
  • अहम् + कारः = अहङ्कारः
  • शीघ्र + चलति = शीघ्रञ्चलति
  • त्वम् + पचसि = त्वम्पचसि
  • गम् + गा = गङ्गा
  • अम् + कः = अङ्कः
  • शाम् + तः = शान्तः
  • अम् + कितः = अङ्कितः

3. सूत्र – नश्चापदान्तस्य झलि

पद के अन्त में आने वाले न् और म् से परे वर्गों के पहले चार वर्ण तथा श, ष, स, ह में से कोई वर्ण आ जाए तो न् और म् को अनुस्वार हो जाता है।

  • यशान् + सि = यशांसि
  • पयान् + सि = पयांसि
  • सरान् + सि = सरांसि
  • संगम् + स्यते = संगंस्यते
  • अनम् + सीत = अनंसीत
  • मन् + स्यते = मंस्यते
  • आक्रम् + स्यते = आक्रंस्यते

4. सूत्र – नश्छव्य प्रशान

  • पदान्त न् से परे यदि च् या छ् हो तो न् के स्थान पर अनुस्वार तथा श् हो जाता है।
  • पदान्त न् से परे यदि ट् या ठ् हो तो अनुस्वार तथा ष् आदेश हो जाता है।
  • पदान्त न् से परे यदि त या थ हो तो अनुस्वार तथा स् आदेश हो जाता है।

उदाहरण-

  • भास्वान् + चरति = भास्वांश्चरति
  • कस्मिन् + चित = कस्मिंश्चित
  • बुद्धिमान् + छात्रः = बुद्धिमांश्छात्रः
  • चञ्चुमान् + टिट्टिभं = चञ्चुमांष्टिट्टिभं
  • तस्मिन् + तड़ागे = तस्मिंस्तड़ागे

5. सूत्र – स्तोः श्चुना श्चुः

सकार या तवर्ग के पहले या बाद में शकार या चवर्ग हो तो स् को श् और तवर्ग को चवर्ग आदेश हो जाता है।

  • देवस् + शोभते = देवश्शोभते
  • रामस् + चलति = रामश्चलति
  • सत् + चित = सच्चितः
  • सद् + जनः = सज्जनः
  • उद् + ज्वलः = उज्जवलः
  • तत् + चः = तच्चः
  • सत् + छत्रम् = सच्छत्रम्
  • तत् + चित्रम् = तच्चित्रम्
  • जगद् + जालम् = जगज्जालम्
  • रामस् + शेते = रामश्शेते
  • शार्ङ्गिन् + जय = शार्ङ्गिञ्जय
  • उत् + चिनौती = उच्चिनौती
  • सूर्यस् + छन्नः = सूर्यश्छन्नः
  • विपत् + जालम् = विपज्जालम्
  • याच् + ना = याच्ञा
  • यज्ञः = यज् + नः (सन्धि विच्छेद)

6. सूत्र – शात्

यदि श् के बाद तवर्ग आ जाए तो वह श् ही रहेगा, सकार व च वर्ग नहीं बनेगा।

  • प्रश् + नः = प्रश्नः
  • विश् + नः = विश्नः

7. सूत्र – ष्टुना ष्टु:

अर्थ- सकार या तवर्ग के पहले या बाद में षकार या टवर्ग का योग हो तो स् को ष् और तवर्ग को टवर्ग हो जाता है।

  • रामस् + षष्ठः = रामष्षष्ठः
  • रामस् + टीकते = रामष्टीकते
  • पेष् + ता = पेष्टा
  • तत् + टीका = तट्टीका
  • देवस् + टीकते = देवष्टीकते
  • चक्रिन् + ढौकसे = चक्रिण्ढौकसे
  • उद् + डीनः = उड्डीनः
  • मत् + टीका = मट्टीका
  • प्रष् + ता = प्रष्टा
  • अधिष् + थाता = अधिष्ठाता
  • इष् + तः = इष्टः
  • त्रयस् + षटपदा = त्रयष्षटपदा
  • पदार्थास् + षट् =पदार्थाष्षट्
  • कृष् + तः = कृष्टः
  • विष्णु = विष् + नु
  • कृष्णः = कृष् + नः
  • मद् + डमरू = मड्डमरू

8. सूत्र – तोर्लि

  • त वर्ग से परे ल् हो तो त वर्ग ल् में परिवर्तित हो जाता है।
  • यदि न् से परे ल् हो तो ल्ं में परिवर्तित हो जाता है।

उदाहरण-

  • तत् + लयः = तल्लयः
  • तत् + लीनः = तल्लीनः
  • उत् + लेखः = उल्लेखः
  • तत् + लुनाति = तल्लुनाति
  • तत् + लीला = तल्लीला
  • हसन् + लेढ़ि = हसल्लेंढ़ि
  • हनुमान + लंकाडहती = हनुमाल्लंकाडहती

9. झलां जशोऽन्ते

झलों को जश् आदेश हो जाता है अर्थात् क्, ट्, त्, प् से परे किसी वर्ग का तीसरा या चौथा वर्ण हो, या फिर कोई स्वर या अन्तःस्थ व्यंजन (य, र, ल, व) हो तो वे अपने ही वर्ग के तीसरे वर्ण में परिवर्तित हो जाते हैं।

  • दिक् + अम्बर = दिगम्बर
  • दिक् + गजः = दिग्गजः
  • वाक् + ईशः = वागीशः
  • चित् + आनन्द = चिदानंद
  • बृहत् + रथः = बृहद्रथः
  • जयत् + रथः = जयद्रथः
  • तत् + अस्ति = तदस्ति
  • जगत् + ईशः = जगदीशः
  • शट् + आनन = शडानन
  • मधुलिट् + गुञ्जति = मधुलिड्गुञ्जति
  • शट् + आम्रानि = शडाम्रानि

10. सूत्र – यरोऽनुनासिकेऽनुनासिको वा

क्, च्, ट्, त्, से परे कोई अनुनासिक वर्ण आ जाए तो उसे अपने ही वर्ग का पांचवां हो जाता है अथवा तीसरा वर्ण भी विकल्प से हो सकता है।

  • सत् + मार्गः = सद्मार्गः/ सन्मार्गः
  • ककुप + नायकः = ककुब्नायकः/ ककुग्नायकः
  • जगत् + नाथः = जगन्नाथः
  • तत् + मुरारी = तद्मूरारी/ तन्मुरारी
  • उदक् + मुखः = उदन्मुख/ उदग्मुख
  • दिक् + नागः = दिग्नागः/ दिन्नागः

11. सूत्र- झयोहोऽन्यतस्याम्

क्, च्, ट्, त्, प् से परे यदि ह् आ जाए तो वे अपने ही वर्ग के तीसरे वर्ण और ह् उसी वर्ग के चौथे वर्ण में परिवर्तित हो जाते हैं।

  • बलात् + हृता = बलाद्धृता/ बलाद्हृता
  • तत् + हितम् = तद्धितम् / तद्हितम्
  • अप + हरणम् = अब्हरणम्/ अब्भरणम्
  • दिक् + हस्ती = दिग्घस्ती/ दिग्हस्ती
  • ददत् + हस्ती = ददद्हस्ती / ददद्धस्ती
  • संपत् + हर्षः = संपद्धर्षः/ संपद्हर्षः
  • अच् + हलौ = अजझलौ/ अज्हलौ
  • अच् + अन्त = अजन्त

12. सूत्र- ङमोहृस्वादचि ङमुण नित्यम्

पदान्त ङ्, ण्, न् से पूर्व यदि कोई हृस्व स्वर हो और बाद में भी कोई स्वर आ जाए तो ये दो बार आ जाते हैं।

  • प्रत्यङ् + आत्मा = प्रत्यङ्ङात्मा
  • कुर्वन् + अस्ति = कुर्वन्नास्ति
  • सुगण् + ईशः = सुगण्णीशः
  • तस्मिन् + एव = तस्मिन्नेव
  • एकस्मिन् + अह्नि = एकस्मिन्नह्नि
  • जानन् + अपि = जानन्नपि
  • धावन् + अपतत् = धावन्नापतत्
  • हसन् + आगच्छति = हसन्नागच्छति

13. सूत्र- शाश्छोऽटि

  • जगत् + शान्ति = जगच्छान्ति
  • गुप् + शूरता = गुप्छूरता
  • एतत् + श्रुत्वा = एतत्छ्रूत्वा
  • तत् + श्लोकेन = तच्छलोकेन
  • सत् + शीलः = सच्शीलः/ सच्छीलः
  • महान् + शूरः = महाञ्छूरः

TO KNOW ABOUT SWAR SANDHI, CLICK HERE.

One reply on “Vyanjan Sandhi | व्यंजन सन्धि : परिभाषा, प्रकार, उदाहरण”

Leave a Reply