Categories
Ras Shastra Tricks Yog ( Formulations )

Praval Panchamrit Ras ( प्रवालपञ्चामृत रस ) with Trick to Learn

प्रवालमुक्ताफलशंखशुक्ति कपर्दिकानां च समांशभागम् ।प्रवालमात्र द्विगुणं प्रयोज्यं सर्वैः समांशं रविद्ग्धमेय।।एकीकृतं तत्खलु भाण्डमध्ये क्षिप्त्या मुखे बन्धनमत्र योज्यम्। पुटं विदध्यादतिशीतले च उद्धृत्य तद्भस्म क्षिपेत्करण्डे।। नित्यं द्विवारं प्रतिपाकयुक्तं वल्लप्रमाणं हि नरेण सेव्यम्।आनाहगुल्मोदर प्लीहकासश्वासाग्निमान्द्यान्कफमारुत्तोत्थान्।।अजीर्णमुद्गार हृदामयध्नं ग्रहण्यतीसार विकारनाशनम्।मेहामयं मूत्ररोगं मूत्रकृच्छू तथाश्मरीम्।। नाशयेन्नात्र सन्देहः सत्यं गुरुवाचो यथा।पथ्याश्रितं भोजनमादरेण समाचरेन्निर्मलचित्तवृत्त्या।। प्रवालपञ्चामृतनामधेयो योगोत्तमः सर्वगदापहारी।। (भै. र. गुल्म 32/116-120) घटक द्रव्य :- प्रवाल भस्म […]

Categories
Ras Shastra

Praval ( प्रवाल ) : Coral, मूँगा – Ratn Vargha

Names :- संस्कृत प्रवालः हिन्दी मूँगा English Coral Chemical name Calcium Carbonate Hardness= 3.5 Relative density= 2.60 – 2.70 पर्याय :- प्रवाल विद्रुम अङ्गारकमणि अब्धिजन्तु भौमरत्न परिचय :- Praval= Anthazon polyps का मृत शरीर होता है। Anthazon polyps के शरीर में चूने की मात्रा अत्यधिक बढ़ जाने पर ये मर जाते हैं और यही मृत […]